Original

दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतन्नृपते कथंचित् ।यत्ते पुरस्तादभवत्समृद्धं द्यूते हृतं पाण्डवमुख्य राज्यम् ॥ ३७ ॥

Segmented

दुर्योधनो न हि अलम् अद्य दातुम् जीवन् ते एतत् नृपते कथंचित् यत् ते पुरस्ताद् अभवत् समृद्धम् द्यूते हृतम् पाण्डव-मुख्यैः राज्यम्

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
अलम् अलम् pos=i
अद्य अद्य pos=i
दातुम् दा pos=vi
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
कथंचित् कथंचिद् pos=i
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुरस्ताद् पुरस्तात् pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
समृद्धम् समृध् pos=va,g=n,c=1,n=s,f=part
द्यूते द्यूत pos=n,g=n,c=7,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s