Original

शस्त्राणि पत्रं कवचान्रथांश्च नागान्ध्वजांश्च प्रतिपादयित्वा ।योधाश्च सर्वे कृतनिश्रमास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः ।सांग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र ॥ ३६ ॥

Segmented

शस्त्राणि पत्रम् कवचान् रथान् च नागान् ध्वजान् च प्रतिपादयित्वा योधाः च सर्वे कृत-निश्रमाः ते भवन्तु हस्ति-अश्व-रथेषु यत्ताः सांग्रामिकम् ते यद् उपार्जनीयम् सर्वम् समग्रम् कुरु तत् नरेन्द्र

Analysis

Word Lemma Parse
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
पत्रम् पत्त्र pos=n,g=n,c=2,n=s
कवचान् कवच pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
नागान् नाग pos=n,g=m,c=2,n=p
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
pos=i
प्रतिपादयित्वा प्रतिपादय् pos=vi
योधाः योध pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
निश्रमाः निश्रम pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथेषु रथ pos=n,g=m,c=7,n=p
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
सांग्रामिकम् सांग्रामिक pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
यद् यद् pos=n,g=n,c=1,n=s
उपार्जनीयम् उपार्जय् pos=va,g=n,c=1,n=s,f=krtya
सर्वम् सर्व pos=n,g=n,c=2,n=s
समग्रम् समग्र pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s