Original

मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु ।घोराणि रूपाणि तथैव चाग्निर्वर्णान्बहून्पुष्यति घोररूपान् ।मनुष्यलोकक्षपणोऽथ घोरो नो चेदनुप्राप्त इहान्तकः स्यात् ॥ ३५ ॥

Segmented

मृगाः शकुन्ताः च वदन्ति घोरम् हस्ति-अश्व-मुख्येषु निशा-मुखेषु घोराणि रूपाणि तथा एव च अग्निः वर्णान् बहून् पुष्यति घोर-रूपान् मनुष्य-लोक-क्षपणः ऽथ घोरो नो चेद् अनुप्राप्त इह अन्तकः स्यात्

Analysis

Word Lemma Parse
मृगाः मृग pos=n,g=m,c=1,n=p
शकुन्ताः शकुन्त pos=n,g=m,c=1,n=p
pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
घोरम् घोर pos=a,g=n,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
मुख्येषु मुख्य pos=a,g=m,c=7,n=p
निशा निशा pos=n,comp=y
मुखेषु मुख pos=n,g=n,c=7,n=p
घोराणि घोर pos=a,g=n,c=2,n=p
रूपाणि रूप pos=n,g=n,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
वर्णान् वर्ण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
पुष्यति पुष् pos=v,p=3,n=s,l=lat
घोर घोर pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
मनुष्य मनुष्य pos=n,comp=y
लोक लोक pos=n,comp=y
क्षपणः क्षपण pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
घोरो घोर pos=a,g=m,c=1,n=s
नो नो pos=i
चेद् चेद् pos=i
अनुप्राप्त अनुप्राप् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin