Original

कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् ।निशाम्य विनिवर्तिष्ये जयाय तव भारत ॥ ३३ ॥

Segmented

कौरवाणाम् प्रवृत्तिम् च गत्वा युद्ध-आधिकारिकाम् निशाम्य विनिवर्तिष्ये जयाय तव भारत

Analysis

Word Lemma Parse
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
गत्वा गम् pos=vi
युद्ध युद्ध pos=n,comp=y
आधिकारिकाम् आधिकारिक pos=a,g=f,c=2,n=s
निशाम्य निशामय् pos=vi
विनिवर्तिष्ये विनिवृत् pos=v,p=1,n=s,l=lrt
जयाय जय pos=n,g=m,c=4,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s