Original

यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् ।यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥ ३२ ॥

Segmented

यात्वा च अहम् कुरून् सर्वान् त्वद्-अर्थम् अहापयन् यतिष्ये प्रशमम् कर्तुम् लक्षयिष्ये च चेष्टितम्

Analysis

Word Lemma Parse
यात्वा या pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहापयन् अहापयत् pos=a,g=m,c=1,n=s
यतिष्ये यत् pos=v,p=1,n=s,l=lrt
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
लक्षयिष्ये लक्षय् pos=v,p=1,n=s,l=lrt
pos=i
चेष्टितम् चेष्ट् pos=va,g=n,c=2,n=s,f=part