Original

शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे ।कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥ ३० ॥

Segmented

शमम् चेद् याचमानः त्वम् न धर्मम् तत्र लप्स्यसे कुरून् विगर्हयिष्यन्ति धृतराष्ट्रम् च पार्थिवाः

Analysis

Word Lemma Parse
शमम् शम pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
याचमानः याच् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
कुरून् कुरु pos=n,g=m,c=2,n=p
विगर्हयिष्यन्ति विगर्हय् pos=v,p=3,n=p,l=lrt
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p