Original

न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते ।आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत् ॥ ३ ॥

Segmented

न च तत् नैष्ठिकम् कर्म क्षत्रियस्य विशाम् पते आहुः आश्रमिणः सर्वे यद् भैक्षम् क्षत्रियः चरेत्

Analysis

Word Lemma Parse
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
नैष्ठिकम् नैष्ठिक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
आश्रमिणः आश्रमिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यद् यत् pos=i
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin