Original

त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति ।तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥ २८ ॥

Segmented

त्वयि सम्प्रतिपत्स्यन्ते धर्म-आत्मा सत्य-वाच् इति तस्मिन् च अधिगमिष्यन्ति यथा लोभाद् अवर्तत

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
सम्प्रतिपत्स्यन्ते सम्प्रतिपद् pos=v,p=3,n=p,l=lrt
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
इति इति pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
अधिगमिष्यन्ति अधिगम् pos=v,p=3,n=p,l=lrt
यथा यथा pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan