Original

ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् ।निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥ २७ ॥

Segmented

ब्रुवतः तत्र मे वाक्यम् धर्म-अर्थ-सहितम् हितम् निशम्य पार्थिवाः सर्वे नाना जनपद-ईश्वराः

Analysis

Word Lemma Parse
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
निशम्य निशामय् pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p