Original

मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् ।तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥ २६ ॥

Segmented

मध्ये राज्ञाम् अहम् तत्र प्रातिपौरुषिकान् गुणान् तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः

Analysis

Word Lemma Parse
मध्ये मध्य pos=n,g=n,c=7,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
प्रातिपौरुषिकान् प्रातिपौरुषिक pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
तव त्वद् pos=n,g=,c=6,n=s
संकीर्तयिष्यामि संकीर्तय् pos=v,p=1,n=s,l=lrt
ये यद् pos=n,g=m,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
व्यतिक्रमाः व्यतिक्रम pos=n,g=m,c=1,n=p