Original

अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् ।येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ॥ २५ ॥

Segmented

अहम् तु सर्व-लोकस्य गत्वा छेत्स्यामि संशयम् येषाम् अस्ति द्विधा भावः राजन् दुर्योधनम् प्रति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
गत्वा गम् pos=vi
छेत्स्यामि छिद् pos=v,p=1,n=s,l=lrt
संशयम् संशय pos=n,g=m,c=2,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
द्विधा द्विधा pos=i
भावः भाव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i