Original

सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ ।यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥ २४ ॥

Segmented

सर्वथा त्वद्-क्षमम् च एतत् रोचते च मे अनघ यत् त्वम् पितरि भीष्मे च प्रणिपातम् समाचरेः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
त्वद् त्वद् pos=n,comp=y
क्षमम् क्षम pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
pos=i
प्रणिपातम् प्रणिपात pos=n,g=m,c=2,n=s
समाचरेः समाचर् pos=v,p=2,n=s,l=vidhilin