Original

वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः ।जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः ॥ २३ ॥

Segmented

वध्यः सर्प इव अनार्यः सर्व-लोकस्य दुर्मतिः जहि एनम् त्वम् अमित्र-घ्न मा राजन् विचिकित्सिथाः

Analysis

Word Lemma Parse
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
अनार्यः अनार्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
जहि हा pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विचिकित्सिथाः विचिकित्स् pos=v,p=2,n=s,l=lun_unaug