Original

ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् ।प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥ २२ ॥

Segmented

ईषत् करणीयः वधः तस्य यस्य चारित्रम् ईदृशम् प्रस्कम्भन-प्रतिस्तब्धः छिन्न-मूलः इव द्रुमः

Analysis

Word Lemma Parse
ईषत् ईषत् pos=i
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
वधः वध pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
चारित्रम् चारित्र pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
प्रस्कम्भन प्रस्कम्भन pos=n,comp=y
प्रतिस्तब्धः प्रतिस्तम्भ् pos=va,g=m,c=1,n=s,f=part
छिन्न छिद् pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s