Original

तदैव निहतो राजन्यदैव निरपत्रपः ।निन्दितश्च महाराज पृथिव्यां सर्वराजसु ॥ २१ ॥

Segmented

तदा एव निहतो राजन् यदा एव निरपत्रपः निन्दितः च महा-राज पृथिव्याम् सर्व-राजसु

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यदा यदा pos=i
एव एव pos=i
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s
निन्दितः निन्द् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p