Original

कुलीनस्य च या निन्दा वधश्चामित्रकर्शन ।महागुणो वधो राजन्न तु निन्दा कुजीविका ॥ २० ॥

Segmented

कुलीनस्य च या निन्दा वधः च अमित्र-कर्शनैः महा-गुणः वधो राजन् न तु निन्दा कुजीविका

Analysis

Word Lemma Parse
कुलीनस्य कुलीन pos=a,g=m,c=6,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
निन्दा निन्दा pos=n,g=f,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s
pos=i
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
वधो वध pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
निन्दा निन्दा pos=n,g=f,c=1,n=s
कुजीविका कुजीविका pos=n,g=f,c=1,n=s