Original

तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः ।यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥ २ ॥

Segmented

तव धर्म-आश्रिता बुद्धिः तेषाम् वैर-आश्रिता मतिः यद् अयुद्धेन लभ्येत तत् ते बहु-मतम् भवेत्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
आश्रिता आश्रि pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वैर वैर pos=n,comp=y
आश्रिता आश्रि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अयुद्धेन अयुद्ध pos=n,g=n,c=3,n=s
लभ्येत लभ् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
बहु बहु pos=a,comp=y
मतम् मन् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin