Original

न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह ।सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥ १९ ॥

Segmented

न च एनम् अभ्यनन्दन् ते राजानो ब्राह्मणैः सह सर्वे दुर्योधनम् तत्र निन्दन्ति स्म सभासदः

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
निन्दन्ति निन्द् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सभासदः सभासद् pos=n,g=m,c=1,n=p