Original

ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् ।अश्रुकण्ठा रुदन्तश्च सभायामासते तदा ॥ १८ ॥

Segmented

ये तत्र आसन् समानीताः ते दृष्ट्वा त्वाम् अनागसम् अश्रु-कण्ठाः रुदन्तः च सभायाम् आसते तदा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समानीताः समानी pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनागसम् अनागस् pos=a,g=m,c=2,n=s
अश्रु अश्रु pos=n,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
आसते आस् pos=v,p=3,n=p,l=lat
तदा तदा pos=i