Original

एताश्चान्याश्च परुषा वाचः स समुदीरयन् ।श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥ १७ ॥

Segmented

एताः च अन्याः च परुषा वाचः स समुदीरयन् श्लाघते ज्ञाति-मध्ये स्म त्वयि प्रव्रजिते वनम्

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=2,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
pos=i
परुषा परुष pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
समुदीरयन् समुदीरय् pos=va,g=m,c=1,n=s,f=part
श्लाघते श्लाघ् pos=v,p=3,n=s,l=lat
ज्ञाति ज्ञाति pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
स्म स्म pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रव्रजिते प्रव्रज् pos=va,g=m,c=7,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s