Original

एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् ।नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥ १५ ॥

Segmented

एतावत् पाण्डवानाम् हि न अस्ति किंचिद् इह स्वकम् नामधेयम् च गोत्रम् च तद् अपि एषाम् न शिष्यते

Analysis

Word Lemma Parse
एतावत् एतावत् pos=a,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हि हि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इह इह pos=i
स्वकम् स्वक pos=a,g=n,c=1,n=s
नामधेयम् नामधेय pos=n,g=n,c=1,n=s
pos=i
गोत्रम् गोत्र pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
pos=i
शिष्यते शिष् pos=v,p=3,n=s,l=lat