Original

वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम् ।श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह ॥ १४ ॥

Segmented

वाग्भिः तु अप्रतिरूपाभिः अतुदत् स कनीयांसम् श्लाघमानः प्रहृष्टः सन् भाषते भ्रातृभिः सह

Analysis

Word Lemma Parse
वाग्भिः वाच् pos=n,g=f,c=3,n=p
तु तु pos=i
अप्रतिरूपाभिः अप्रतिरूप pos=a,g=f,c=3,n=p
अतुदत् तुद् pos=v,p=3,n=s,l=lan
pos=i
कनीयांसम् कनीयस् pos=a,g=m,c=2,n=s
श्लाघमानः श्लाघ् pos=va,g=m,c=1,n=s,f=part
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
भाषते भाष् pos=v,p=3,n=s,l=lat
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i