Original

तथाशीलसमाचारे राजन्मा प्रणयं कृथाः ।वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥ १३ ॥

Segmented

तथा शील-समाचारे राजन् मा प्रणयम् कृथाः वध्याः ते सर्व-लोकस्य किम् पुनः ते भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
शील शील pos=n,comp=y
समाचारे समाचार pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मा मा pos=i
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
वध्याः वध् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s