Original

दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् ।यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा ।न चापत्रपते पापो नृशंसस्तेन कर्मणा ॥ १२ ॥

Segmented

दान-शीलम् मृदुम् दान्तम् धर्म-कामम् अनुव्रतम् यत् त्वाम् उपधिना राजन् द्यूतेन अवञ्चयत् तदा न च अपत्रपते पापो नृशंसः तेन कर्मणा

Analysis

Word Lemma Parse
दान दान pos=n,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
मृदुम् मृदु pos=a,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
अनुव्रतम् अनुव्रत pos=a,g=m,c=2,n=s
यत् यत् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपधिना उपधि pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
अवञ्चयत् वञ्चय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
pos=i
pos=i
अपत्रपते अपत्रप् pos=v,p=3,n=s,l=lat
पापो पाप pos=a,g=m,c=1,n=s
नृशंसः नृशंस pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s