Original

एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि ।नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् ॥ १० ॥

Segmented

एतद् एव निमित्तम् ते पाण्डवाः तु यथा त्वयि न अन्वतप्यन्त कौपीनम् तावत् कृत्वा अपि दुष्करम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
यथा यथा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
अन्वतप्यन्त अनुतप् pos=v,p=3,n=p,l=lan
कौपीनम् कौपीन pos=n,g=n,c=2,n=s
तावत् तावत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
अपि अपि pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s