Original

भगवानुवाच ।संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया ।सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥ १ ॥

Segmented

भगवान् उवाच संजयस्य श्रुतम् वाक्यम् भवतः च श्रुतम् मया सर्वम् जानामि अभिप्रायम् तेषाम् च भवतः च यः

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजयस्य संजय pos=n,g=m,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s