Original

यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः ।तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ॥ ९३ ॥

Segmented

यद् यद् धर्मेण संयुक्तम् उपपद्येत् हितम् वचः तत् तत् केशव भाषेथाः सान्त्वम् वा यदि वा इतरत्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
उपपद्येत् उपपद् pos=v,p=3,n=s,l=vidhilin
हितम् हित pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
केशव केशव pos=n,g=m,c=8,n=s
भाषेथाः भाष् pos=v,p=2,n=s,l=vidhilin
सान्त्वम् सान्त्व pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
इतरत् इतर pos=n,g=n,c=2,n=s