Original

अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम् ।यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ॥ ९२ ॥

Segmented

अस्मान् वेत्थ परान् वेत्थ वेत्थ अर्थम् वेत्थ भाषितम् यद् यद् मद्-हितम् कृष्ण तत् तद् वाच्यः सुयोधनः

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
वेत्थ विद् pos=v,p=2,n=s,l=lit
परान् पर pos=n,g=m,c=2,n=p
वेत्थ विद् pos=v,p=2,n=s,l=lit
वेत्थ विद् pos=v,p=2,n=s,l=lit
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
भाषितम् भाषित pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s