Original

भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः ।सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये ॥ ९१ ॥

Segmented

भ्राता च असि सखा च असि बीभत्सोः मम च प्रियः सौहृदेन अविशङ्क्यः ऽसि स्वस्ति प्राप्नुहि भूतये

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
सखा सखि pos=n,g=,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
अविशङ्क्यः अविशङ्क्य pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
भूतये भूति pos=n,g=f,c=4,n=s