Original

विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो ।यथा सर्वे सुमनसः सह स्यामः सुचेतसः ॥ ९० ॥

Segmented

विष्वक्सेन कुरून् गत्वा भारताञ् शमयेः प्रभो यथा सर्वे सुमनसः सह स्यामः सु चेतसः

Analysis

Word Lemma Parse
विष्वक्सेन विष्वक्सेन pos=n,g=m,c=8,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
भारताञ् भारत pos=n,g=m,c=2,n=p
शमयेः शमय् pos=v,p=2,n=s,l=vidhilin
प्रभो प्रभु pos=a,g=m,c=8,n=s
यथा यथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सुमनसः सुमनस् pos=a,g=m,c=1,n=p
सह सह pos=i
स्यामः अस् pos=v,p=1,n=p,l=vidhilin
सु सु pos=i
चेतसः चेतस् pos=n,g=m,c=1,n=p