Original

यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम् ।छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ॥ ९ ॥

Segmented

यत् तद् द्वादश वर्षाणि वने निर्व्युषिता वयम् छद्मना शरदम् च एकाम् धृतराष्ट्रस्य शासनात्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
निर्व्युषिता निर्विवस् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
छद्मना छद्मन् pos=n,g=n,c=3,n=s
शरदम् शरद् pos=n,g=f,c=2,n=s
pos=i
एकाम् एक pos=n,g=f,c=2,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s