Original

युधिष्ठिर उवाच ।यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् ।कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥ ८९ ॥

Segmented

युधिष्ठिर उवाच यत् तुभ्यम् रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् कृतार्थम् स्वस्तिमन्तम् त्वाम् द्रक्ष्यामि पुनः आगतम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
कौरवान् कौरव pos=n,g=m,c=2,n=p
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
स्वस्तिमन्तम् स्वस्तिमत् pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part