Original

न जातु गमनं तत्र भवेत्पार्थ निरर्थकम् ।अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता ॥ ८८ ॥

Segmented

न जातु गमनम् तत्र भवेत् पार्थ निरर्थकम् अर्थ-प्राप्तिः कदाचित् स्याद् अन्ततो वा अपि अवाच्य-ता

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
गमनम् गमन pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पार्थ पार्थ pos=n,g=m,c=8,n=s
निरर्थकम् निरर्थक pos=a,g=n,c=1,n=s
अर्थ अर्थ pos=n,comp=y
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
कदाचित् कदाचिद् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्ततो अन्ततस् pos=i
वा वा pos=i
अपि अपि pos=i
अवाच्य अवाच्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s