Original

अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम् ।निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ॥ ८७ ॥

Segmented

अथ चेत् ते प्रवर्तेरन् मयि किंचिद् असांप्रतम् निर्दहेयम् कुरून् सर्वान् इति मे धीयते मतिः

Analysis

Word Lemma Parse
अथ अथ pos=i
चेत् चेद् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रवर्तेरन् प्रवृत् pos=v,p=3,n=p,l=vidhilin
मयि मद् pos=n,g=,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
असांप्रतम् असांप्रत pos=a,g=n,c=2,n=s
निर्दहेयम् निर्दह् pos=v,p=1,n=s,l=vidhilin
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s