Original

भगवानुवाच ।जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् ।अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् ॥ ८५ ॥

Segmented

भगवान् उवाच जानामि एताम् महा-राज धार्तराष्ट्रस्य पाप-ताम् अवाच्याः तु भविष्यामः सर्व-लोके महीक्षिताम्

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
एताम् एतद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
पाप पाप pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अवाच्याः अवाच्य pos=a,g=m,c=1,n=p
तु तु pos=i
भविष्यामः भू pos=v,p=1,n=p,l=lrt
सर्व सर्व pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p