Original

न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम् ।न च सर्वामरैश्वर्यं तव रोधेन माधव ॥ ८४ ॥

Segmented

न हि नः प्रीणयेद् द्रव्यम् न देव-त्वम् कुतः सुखम् न च सर्व-अमर-ऐश्वर्यम् तव रोधेन माधव

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p
प्रीणयेद् प्रीणय् pos=v,p=3,n=s,l=vidhilin
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
pos=i
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
pos=i
सर्व सर्व pos=n,comp=y
अमर अमर pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
रोधेन रोध pos=n,g=m,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s