Original

युधिष्ठिर उवाच ।न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति ।सुयोधनः सूक्तमपि न करिष्यति ते वचः ॥ ८२ ॥

Segmented

युधिष्ठिर उवाच न मे एतत् मतम् कृष्ण यत् त्वम् यायाः कुरून् प्रति सुयोधनः सु उक्तम् अपि न करिष्यति ते वचः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मतम् मत pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
यायाः या pos=v,p=2,n=s,l=vidhilin
कुरून् कुरु pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
सु सु pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s