Original

मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् ।पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ॥ ८१ ॥

Segmented

मोचयेयम् मृत्यु-पाशात् संरब्धान् कुरु-सृञ्जयान् पाण्डवान् धार्तराष्ट्रान् च सर्वाम् च पृथिवीम् इमाम्

Analysis

Word Lemma Parse
मोचयेयम् मोचय् pos=v,p=1,n=s,l=vidhilin
मृत्यु मृत्यु pos=n,comp=y
पाशात् पाश pos=n,g=m,c=5,n=s
संरब्धान् संरभ् pos=va,g=m,c=2,n=p,f=part
कुरु कुरु pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
सर्वाम् सर्व pos=n,g=f,c=2,n=s
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s