Original

शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् ।पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ॥ ८० ॥

Segmented

शमम् तत्र लभेयम् चेद् त्वद्-अर्थम् अहापयन् पुण्यम् मे सु महत् राजन् चीर्णम् स्यात् महा-फलम्

Analysis

Word Lemma Parse
शमम् शम pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
लभेयम् लभ् pos=v,p=1,n=s,l=vidhilin
चेद् चेद् pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहापयन् हापय् pos=v,p=3,n=p,l=lan
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s