Original

अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति ।लुब्धः पापेन मनसा चरन्नसममात्मनः ॥ ८ ॥

Segmented

अप्रदानेन राज्यस्य शान्तिम् अस्मासु मार्गति लुब्धः पापेन मनसा चरन्न् असमम् आत्मनः

Analysis

Word Lemma Parse
अप्रदानेन अप्रदान pos=n,g=n,c=3,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
मार्गति मार्ग् pos=v,p=3,n=s,l=lat
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
पापेन पाप pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चरन्न् चर् pos=va,g=m,c=1,n=s,f=part
असमम् असम pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s