Original

वैशंपायन उवाच ।एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः ।उभयोरेव वामर्थे यास्यामि कुरुसंसदम् ॥ ७९ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः प्रत्युवाच धर्मराजम् जनार्दनः उभयोः एव वाम् अर्थे यास्यामि कुरु-संसदम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
एव एव pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
अर्थे अर्थ pos=n,g=m,c=7,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
कुरु कुरु pos=n,comp=y
संसदम् संसद् pos=n,g=f,c=2,n=s