Original

प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् ।को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ॥ ७८ ॥

Segmented

प्रियः च प्रिय-कामः च गति-ज्ञः सर्व-कर्मणाम् को हि कृष्ण अस्ति नः त्वादृः सर्व-निश्चय-विद् सुहृत्

Analysis

Word Lemma Parse
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
प्रिय प्रिय pos=a,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
गति गति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
को pos=n,g=m,c=1,n=s
हि हि pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
त्वादृः त्वादृश् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
निश्चय निश्चय pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s