Original

पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव ।स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ॥ ७५ ॥

Segmented

पुत्र-स्नेहः तु बलवान् धृतराष्ट्रस्य माधव स पुत्र-वशम् आपन्नः प्रणिपातम् प्रहास्यति

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
स्नेहः स्नेह pos=n,g=m,c=1,n=s
तु तु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
प्रणिपातम् प्रणिपात pos=n,g=m,c=2,n=s
प्रहास्यति प्रहा pos=v,p=3,n=s,l=lrt