Original

तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम् ।एवमेव मनुष्येषु विशेषो नास्ति कश्चन ॥ ७२ ॥

Segmented

तत्र यो बलवान् कृष्ण जित्वा सो ऽत्ति तद् आमिषम् एवम् एव मनुष्येषु विशेषो न अस्ति कश्चन

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यो यद् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
जित्वा जि pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽत्ति अद् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
आमिषम् आमिष pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
एव एव pos=i
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
विशेषो विशेष pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s