Original

प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते ।तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् ॥ ७० ॥

Segmented

प्रतिघातेन सान्त्वस्य दारुणम् सम्प्रवर्तते तत् शुनाम् इव गो पादे पण्डितैः उपलक्षितम्

Analysis

Word Lemma Parse
प्रतिघातेन प्रतिघात pos=n,g=m,c=3,n=s
सान्त्वस्य सान्त्व pos=n,g=n,c=6,n=s
दारुणम् दारुण pos=a,g=m,c=2,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
शुनाम् श्वन् pos=n,g=,c=6,n=p
इव इव pos=i
गो गो pos=i
पादे पाद pos=n,g=m,c=7,n=s
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
उपलक्षितम् उपलक्षय् pos=va,g=n,c=1,n=s,f=part