Original

तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः ।यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ॥ ७ ॥

Segmented

तत् मतम् धृतराष्ट्रस्य सो अस्य आत्मा विवृत-अन्तरः यथोक्तम् दूत आचष्टे वध्यः स्याद् अन्यथा ब्रुवन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
मतम् मत pos=n,g=n,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विवृत विवृ pos=va,comp=y,f=part
अन्तरः अन्तर pos=n,g=m,c=1,n=s
यथोक्तम् यथोक्तम् pos=i
दूत दूत pos=n,g=m,c=1,n=s
आचष्टे आचक्ष् pos=v,p=3,n=s,l=lat
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यथा अन्यथा pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part