Original

न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् ।अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ॥ ६८ ॥

Segmented

न च त्यक्तुम् तद् इच्छामो न च इच्छामः कुल-क्षयम् अत्र या प्रणिपातेन शान्तिः सा एव गरीयसी

Analysis

Word Lemma Parse
pos=i
pos=i
त्यक्तुम् त्यज् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
इच्छामो इष् pos=v,p=1,n=p,l=lat
pos=i
pos=i
इच्छामः इष् pos=v,p=1,n=p,l=lat
कुल कुल pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
या यद् pos=n,g=f,c=1,n=s
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s