Original

या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः ।संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ॥ ६७ ॥

Segmented

या तु त्यागेन शान्तिः स्यात् तद् ऋते वध एव सः संशयात् च समुच्छेदाद् द्विषताम् आत्मनः तथा

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
तु तु pos=i
त्यागेन त्याग pos=n,g=m,c=3,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
ऋते ऋते pos=i
वध वध pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
संशयात् संशय pos=n,g=m,c=5,n=s
pos=i
समुच्छेदाद् समुच्छेद pos=n,g=m,c=5,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i