Original

अथ वा मूलघातेन द्विषतां मधुसूदन ।फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ॥ ६६ ॥

Segmented

अथवा मूल-घातेन द्विषताम् मधुसूदन फल-निर्वृत्तिः इद्धा स्यात् तत् नृशंसतरम् भवेत्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
मूल मूल pos=n,comp=y
घातेन घात pos=n,g=m,c=3,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
फल फल pos=n,comp=y
निर्वृत्तिः निर्वृत्ति pos=n,g=f,c=1,n=s
इद्धा इन्ध् pos=va,g=f,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
नृशंसतरम् नृशंसतर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin