Original

पौरुषेयो हि बलवानाधिर्हृदयबाधनः ।तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा ॥ ६५ ॥

Segmented

पौरुषेयो हि बलवान् आधिः हृदय-बाधनः तस्य त्यागेन वा शान्तिः निवृत्त्या मनसो ऽपि वा

Analysis

Word Lemma Parse
पौरुषेयो पौरुषेय pos=a,g=m,c=1,n=s
हि हि pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
आधिः आधि pos=n,g=m,c=1,n=s
हृदय हृदय pos=n,comp=y
बाधनः बाधन pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्यागेन त्याग pos=n,g=m,c=3,n=s
वा वा pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
निवृत्त्या निवृत्ति pos=n,g=f,c=3,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
ऽपि अपि pos=i
वा वा pos=i